B 320-4 Bhāratacampū

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/4
Title: Bhāratacampū
Dimensions: 27.2 x 11.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3199
Remarks:


Reel No. B 320-4 Inventory No. 10275

Title Bhāratacampū

Author Anantabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.2 x 11.7 cm

Folios 24

Lines per Folio 9

Foliation 1v–11v, 1v–13v, figures in the upper left-hand margin and in the lower irhgt-hand margin of the verso and marginal title bhā. and caṃis in the upper leftand upper right corner of the verso

Place of Deposit NAK

Accession No. 5/3199

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīrāma satya ||

kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlola(2)kallolamālā-

khe[[la]]llolaṃbakolāhalamukharitadikcakravālāṃtarālaṃ ||

pratnaṃ(3)vetaṃḍaratnaṃ satataparicalat karṇatālaprarohad

vātāṃkūrājihīrṣādaravivṛtaphaṇā (4 )śṛṃgabhūṣābhujaṃgaṃ || 1 ||

navanītasugaṃdhayo nakhāṃkā

navanīpāṃkuranaṃdanīyaśo(5)bhāḥ ||

kuśalaṃ kalayaṃtu gopikānāṃ

kucavāstavyakuṭuṃbitādhurīṇāḥ || 2 || (fol. 1v1–5)

End

tasmin nāhita(4)lakṣaṇe narapatau rājyābhiṣikte sati

svānyakṣīṇidadhur yad aṃbuśiraṃ (!) liptāṃgake kuṃkumaiḥ ||

rāgaṃ ya(5)d vibharāṃbabhūvur abhito yad varṇite vaṃdibhir

niḥsyaṃdatvam ataḥ sadṛṣṭir iti taṃ paurāvivravruḥ (!) sphuṭaṃ || (6)120 ||

digaṃtaralutḥat kīrtir anaṃtakavikuṃjaraḥ ||

prāṇais tulyaṃ sarasvatyā (!) prāṇaiṣīc (!) caṃpubhāra(7)taṃ || 1 || (fol. 13v3–7)

Colophon

ity anaṃtabhaṭṭakavikṛtau caṃpubhārate dvitīyaḥ stabakaḥ || || (8) śrīrāma sartha (!) || śrī || rāmāya namaḥ || (fol. 13v7–8)

Microfilm Details

Reel No. B 320/4

Date of Filming 12-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-07-2006

Bibliography