B 320-4 Bhāratacampū
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 320/4
Title: Bhāratacampū
Dimensions: 27.2 x 11.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3199
Remarks:
Reel No. B 320-4 Inventory No. 10275
Title Bhāratacampū
Author Anantabhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.2 x 11.7 cm
Folios 24
Lines per Folio 9
Foliation 1v–11v, 1v–13v, figures in the upper left-hand margin and in the lower irhgt-hand margin of the verso and marginal title bhā. and caṃis in the upper leftand upper right corner of the verso
Place of Deposit NAK
Accession No. 5/3199
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīrāma satya ||
kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlola(2)kallolamālā-
khe[[la]]llolaṃbakolāhalamukharitadikcakravālāṃtarālaṃ ||
pratnaṃ(3)vetaṃḍaratnaṃ satataparicalat karṇatālaprarohad
vātāṃkūrājihīrṣādaravivṛtaphaṇā (4 )śṛṃgabhūṣābhujaṃgaṃ || 1 ||
navanītasugaṃdhayo nakhāṃkā
navanīpāṃkuranaṃdanīyaśo(5)bhāḥ ||
kuśalaṃ kalayaṃtu gopikānāṃ
kucavāstavyakuṭuṃbitādhurīṇāḥ || 2 || (fol. 1v1–5)
End
tasmin nāhita(4)lakṣaṇe narapatau rājyābhiṣikte sati
svānyakṣīṇidadhur yad aṃbuśiraṃ (!) liptāṃgake kuṃkumaiḥ ||
rāgaṃ ya(5)d vibharāṃbabhūvur abhito yad varṇite vaṃdibhir
niḥsyaṃdatvam ataḥ sadṛṣṭir iti taṃ paurāvivravruḥ (!) sphuṭaṃ || (6)120 ||
digaṃtaralutḥat kīrtir anaṃtakavikuṃjaraḥ ||
prāṇais tulyaṃ sarasvatyā (!) prāṇaiṣīc (!) caṃpubhāra(7)taṃ || 1 || (fol. 13v3–7)
Colophon
ity anaṃtabhaṭṭakavikṛtau caṃpubhārate dvitīyaḥ stabakaḥ || || (8) śrīrāma sartha (!) || śrī || rāmāya namaḥ || (fol. 13v7–8)
Microfilm Details
Reel No. B 320/4
Date of Filming 12-07-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 13-07-2006
Bibliography